Original

धर्माद्युधिष्ठिरो जज्ञे मारुतात्तु वृकोदरः ।इन्द्राद्धनंजयः श्रीमान्सर्वशस्त्रभृतां वरः ॥ ९७ ॥

Segmented

धर्माद् युधिष्ठिरो जज्ञे मारुतात् तु वृकोदरः इन्द्राद् धनंजयः श्रीमान् सर्व-शस्त्र-भृताम् वरः

Analysis

Word Lemma Parse
धर्माद् धर्म pos=n,g=m,c=5,n=s
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
मारुतात् मारुत pos=n,g=m,c=5,n=s
तु तु pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
इन्द्राद् इन्द्र pos=n,g=m,c=5,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s