Original

पाण्डोस्तु जज्ञिरे पञ्च पुत्रा देवसमाः पृथक् ।द्वयोः स्त्रियोर्गुणज्येष्ठस्तेषामासीद्युधिष्ठिरः ॥ ९६ ॥

Segmented

पाण्डोः तु जज्ञिरे पञ्च पुत्रा देव-समाः पृथक् द्वयोः स्त्रियोः गुण-ज्येष्ठः तेषाम् आसीद् युधिष्ठिरः

Analysis

Word Lemma Parse
पाण्डोः पाण्डु pos=n,g=m,c=5,n=s
तु तु pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पुत्रा पुत्र pos=n,g=m,c=1,n=p
देव देव pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i
द्वयोः द्वि pos=n,g=f,c=7,n=d
स्त्रियोः स्त्री pos=n,g=f,c=7,n=d
गुण गुण pos=n,comp=y
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s