Original

कृष्णद्वैपायनाज्जज्ञे धृतराष्ट्रो जनेश्वरः ।क्षेत्रे विचित्रवीर्यस्य पाण्डुश्चैव महाबलः ॥ ९५ ॥

Segmented

कृष्णद्वैपायनात् जज्ञे धृतराष्ट्रो जन-ईश्वरः क्षेत्रे विचित्र-वीर्यस्य पाण्डुः च एव महा-बलः

Analysis

Word Lemma Parse
कृष्णद्वैपायनात् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
जन जन pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
क्षेत्रे क्षेत्र pos=n,g=n,c=7,n=s
विचित्र विचित्र pos=a,comp=y
वीर्यस्य वीर्य pos=n,g=n,c=6,n=s
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s