Original

गान्धारराजपुत्रोऽभूच्छकुनिः सौबलस्तथा ।दुर्योधनस्य माता च जज्ञातेऽर्थविदावुभौ ॥ ९४ ॥

Segmented

गान्धार-राज-पुत्रः अभूत् शकुनिः सौबलः तथा दुर्योधनस्य माता च जज्ञाते अर्थ-विदौ उभौ

Analysis

Word Lemma Parse
गान्धार गान्धार pos=n,comp=y
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
शकुनिः शकुनि pos=n,g=m,c=1,n=s
सौबलः सौबल pos=n,g=m,c=1,n=s
तथा तथा pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
माता मातृ pos=n,g=f,c=1,n=s
pos=i
जज्ञाते जन् pos=v,p=3,n=d,l=lit
अर्थ अर्थ pos=n,comp=y
विदौ विद् pos=a,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d