Original

तथैव धृष्टद्युम्नोऽपि साक्षादग्निसमद्युतिः ।वैताने कर्मणि तते पावकात्समजायत ।वीरो द्रोणविनाशाय धनुषा सह वीर्यवान् ॥ ९१ ॥

Segmented

तथा एव धृष्टद्युम्नो ऽपि साक्षाद् अग्नि-सम-द्युतिः वैताने कर्मणि तते पावकात् समजायत वीरो द्रोण-विनाशाय धनुषा सह वीर्यवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
धृष्टद्युम्नो धृष्टद्युम्न pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
साक्षाद् साक्षात् pos=i
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
वैताने वैतान pos=n,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
तते तन् pos=va,g=n,c=7,n=s,f=part
पावकात् पावक pos=n,g=m,c=5,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
वीरो वीर pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
सह सह pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s