Original

गौतमान्मिथुनं जज्ञे शरस्तम्बाच्छरद्वतः ।अश्वत्थाम्नश्च जननी कृपश्चैव महाबलः ।अश्वत्थामा ततो जज्ञे द्रोणादस्त्रभृतां वरः ॥ ९० ॥

Segmented

गौतमान् मिथुनम् जज्ञे शरस्तम्बात् शरद्वतः अश्वत्थामनः च जननी कृपः च एव महा-बलः अश्वत्थामा ततो जज्ञे द्रोणाद् अस्त्र-भृताम् वरः

Analysis

Word Lemma Parse
गौतमान् गौतम pos=n,g=m,c=5,n=s
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
शरस्तम्बात् शरस्तम्ब pos=n,g=m,c=5,n=s
शरद्वतः शरद्वन्त् pos=n,g=m,c=5,n=s
अश्वत्थामनः अश्वत्थामन् pos=n,g=m,c=5,n=s
pos=i
जननी जननी pos=n,g=f,c=1,n=s
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अस्त्र अस्त्र pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s