Original

अत्यन्यानेष देशो हि धनरत्नादिभिर्युतः ।वसुपूर्णा च वसुधा वस चेदिषु चेदिप ॥ ९ ॥

Segmented

अति अन्यान् एष देशो हि धन-रत्न-आदिभिः युतः वसु-पूर्णा च वसुधा वस चेदिषु चेदिप

Analysis

Word Lemma Parse
अति अति pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
एष एतद् pos=n,g=m,c=1,n=s
देशो देश pos=n,g=m,c=1,n=s
हि हि pos=i
धन धन pos=n,comp=y
रत्न रत्न pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s
वसु वसु pos=n,comp=y
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
वस वस् pos=v,p=2,n=s,l=lot
चेदिषु चेदि pos=n,g=m,c=7,n=p
चेदिप चेदिप pos=n,g=m,c=8,n=s