Original

भरद्वाजस्य च स्कन्नं द्रोण्यां शुक्रमवर्धत ।महर्षेरुग्रतपसस्तस्माद्द्रोणो व्यजायत ॥ ८९ ॥

Segmented

भरद्वाजस्य च स्कन्नम् द्रोण्याम् शुक्रम् अवर्धत महा-ऋषेः उग्र-तपसः तस्मात् द्रोणो व्यजायत

Analysis

Word Lemma Parse
भरद्वाजस्य भरद्वाज pos=n,g=m,c=6,n=s
pos=i
स्कन्नम् स्कन्द् pos=va,g=n,c=1,n=s,f=part
द्रोण्याम् द्रोणी pos=n,g=f,c=7,n=s
शुक्रम् शुक्र pos=n,g=n,c=1,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
उग्र उग्र pos=a,comp=y
तपसः तपस् pos=n,g=m,c=6,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
द्रोणो द्रोण pos=n,g=m,c=1,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan