Original

अस्त्रज्ञौ तु महावीर्यौ सर्वशस्त्रविशारदौ ।सात्यकिः कृतवर्मा च नारायणमनुव्रतौ ।सत्यकाद्धृदिकाच्चैव जज्ञातेऽस्त्रविशारदौ ॥ ८८ ॥

Segmented

अस्त्र-ज्ञौ तु महा-वीर्यौ सर्व-शस्त्र-विशारदौ सात्यकिः कृतवर्मा च नारायणम् अनुव्रतौ सत्यकात् हृदिकात् च एव जज्ञाते अस्त्र-विशारदौ

Analysis

Word Lemma Parse
अस्त्र अस्त्र pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
तु तु pos=i
महा महत् pos=a,comp=y
वीर्यौ वीर्य pos=n,g=m,c=1,n=d
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
अनुव्रतौ अनुव्रत pos=a,g=m,c=1,n=d
सत्यकात् सत्यक pos=n,g=m,c=5,n=s
हृदिकात् हृदिक pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
जज्ञाते जन् pos=v,p=3,n=d,l=lit
अस्त्र अस्त्र pos=n,comp=y
विशारदौ विशारद pos=a,g=m,c=1,n=d