Original

अनन्तमचलं देवं हंसं नारायणं प्रभुम् ।धातारमजरं नित्यं तमाहुः परमव्ययम् ॥ ८६ ॥

Segmented

अनन्तम् अचलम् देवम् हंसम् नारायणम् प्रभुम् धातारम् अजरम् नित्यम् तम् आहुः परम् अव्ययम्

Analysis

Word Lemma Parse
अनन्तम् अनन्त pos=n,g=m,c=2,n=s
अचलम् अचल pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
हंसम् हंस pos=n,g=m,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s
धातारम् धातृ pos=n,g=m,c=2,n=s
अजरम् अजर pos=a,g=m,c=2,n=s
नित्यम् नित्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परम् पर pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=n,g=m,c=2,n=s