Original

आत्मानमव्ययं चैव प्रकृतिं प्रभवं परम् ।पुरुषं विश्वकर्माणं सत्त्वयोगं ध्रुवाक्षरम् ॥ ८५ ॥

Segmented

आत्मानम् अव्ययम् च एव प्रकृतिम् प्रभवम् परम् पुरुषम् विश्वकर्माणम् सत्त्व-योगम् ध्रुवाक्षरम्

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
pos=i
एव एव pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
विश्वकर्माणम् विश्वकर्मन् pos=n,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
योगम् योग pos=n,g=m,c=2,n=s
ध्रुवाक्षरम् ध्रुवाक्षर pos=n,g=n,c=2,n=s