Original

अनुग्रहार्थं लोकानां विष्णुर्लोकनमस्कृतः ।वसुदेवात्तु देवक्यां प्रादुर्भूतो महायशाः ॥ ८३ ॥

Segmented

अनुग्रह-अर्थम् लोकानाम् विष्णुः लोक-नमस्कृतः वसुदेवात् तु देवक्याम् प्रादुर्भूतो महा-यशाः

Analysis

Word Lemma Parse
अनुग्रह अनुग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
विष्णुः विष्णु pos=n,g=m,c=1,n=s
लोक लोक pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
वसुदेवात् वसुदेव pos=n,g=m,c=5,n=s
तु तु pos=i
देवक्याम् देवकी pos=n,g=f,c=7,n=s
प्रादुर्भूतो प्रादुर्भू pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s