Original

संजयो मुनिकल्पस्तु जज्ञे सूतो गवल्गणात् ।सूर्याच्च कुन्तिकन्यायां जज्ञे कर्णो महारथः ।सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः ॥ ८२ ॥

Segmented

संजयो मुनि-कल्पः तु जज्ञे सूतो गवल्गणात् सूर्यात् च कुन्ति-कन्यायाम् जज्ञे कर्णो महा-रथः सहजम् कवचम् बिभ्रत् कुण्डल-उद्द्योतय्-आननः

Analysis

Word Lemma Parse
संजयो संजय pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
तु तु pos=i
जज्ञे जन् pos=v,p=3,n=s,l=lit
सूतो सूत pos=n,g=m,c=1,n=s
गवल्गणात् गवल्गण pos=n,g=m,c=5,n=s
सूर्यात् सूर्य pos=n,g=m,c=5,n=s
pos=i
कुन्ति कुन्ति pos=n,comp=y
कन्यायाम् कन्या pos=n,g=f,c=7,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सहजम् सहज pos=a,g=n,c=2,n=s
कवचम् कवच pos=n,g=n,c=1,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
कुण्डल कुण्डल pos=n,comp=y
उद्द्योतय् उद्द्योतय् pos=va,comp=y,f=part
आननः आनन pos=n,g=m,c=1,n=s