Original

गरीयान्ब्राह्मणवधः सर्वभूतवधाद्यतः ।तस्मात्त्वं किल्बिषादस्माच्छूद्रयोनौ जनिष्यसि ॥ ८० ॥

Segmented

गरीयान् ब्राह्मण-वधः सर्व-भूत-वधात् यतः तस्मात् त्वम् किल्बिषाद् अस्मात् शूद्र-योनौ जनिष्यसि

Analysis

Word Lemma Parse
गरीयान् गरीयस् pos=a,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
वधः वध pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
यतः यतस् pos=i
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
किल्बिषाद् किल्बिष pos=n,g=n,c=5,n=s
अस्मात् इदम् pos=n,g=n,c=5,n=s
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
जनिष्यसि जन् pos=v,p=2,n=s,l=lrt