Original

पशव्यश्चैव पुण्यश्च सुस्थिरो धनधान्यवान् ।स्वारक्ष्यश्चैव सौम्यश्च भोग्यैर्भूमिगुणैर्युतः ॥ ८ ॥

Segmented

पशव्यः च एव पुण्यः च सुस्थिरो धन-धान्यवत् स्वारक्ष्यः च एव सौम्यः च भोग्यैः भूमि-गुणैः युतः

Analysis

Word Lemma Parse
पशव्यः पशव्य pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पुण्यः पुण्य pos=a,g=m,c=1,n=s
pos=i
सुस्थिरो सुस्थिर pos=a,g=m,c=1,n=s
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s
स्वारक्ष्यः स्वारक्ष्य pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
सौम्यः सौम्य pos=a,g=m,c=1,n=s
pos=i
भोग्यैः भुज् pos=va,g=m,c=3,n=p,f=krtya
भूमि भूमि pos=n,comp=y
गुणैः गुण pos=n,g=m,c=3,n=p
युतः युत pos=a,g=m,c=1,n=s