Original

तत्किल्बिषं स्मरे धर्म नान्यत्पापमहं स्मरे ।तन्मे सहस्रसमितं कस्मान्नेहाजयत्तपः ॥ ७९ ॥

Segmented

तत् किल्बिषम् स्मरे धर्म न अन्यत् पापम् अहम् स्मरे तन् मे सहस्र-समितम् कस्मान् न इह अजयत् तपः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
स्मरे स्मृ pos=v,p=1,n=s,l=lat
धर्म धर्म pos=n,g=m,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
पापम् पाप pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
स्मरे स्मृ pos=v,p=1,n=s,l=lat
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
सहस्र सहस्र pos=n,comp=y
समितम् समि pos=va,g=n,c=2,n=s,f=part
कस्मान् pos=n,g=n,c=5,n=s
pos=i
इह इह pos=i
अजयत् जि pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,g=n,c=1,n=s