Original

स धर्ममाहूय पुरा महर्षिरिदमुक्तवान् ।इषीकया मया बाल्यादेका विद्धा शकुन्तिका ॥ ७८ ॥

Segmented

स धर्मम् आहूय पुरा महा-ऋषिः इदम् उक्तवान् इषीकया मया बाल्याद् एका विद्धा शकुन्तिका

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आहूय आहु pos=vi
पुरा पुरा pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
इषीकया इषीका pos=n,g=f,c=3,n=s
मया मद् pos=n,g=,c=3,n=s
बाल्याद् बाल्य pos=n,g=n,c=5,n=s
एका एक pos=n,g=f,c=1,n=s
विद्धा व्यध् pos=va,g=f,c=1,n=s,f=part
शकुन्तिका शकुन्तिका pos=n,g=f,c=1,n=s