Original

शूले प्रोतः पुराणर्षिरचोरश्चोरशङ्कया ।अणीमाण्डव्य इति वै विख्यातः सुमहायशाः ॥ ७७ ॥

Segmented

शूले प्रोतः पुराण-ऋषिः अचोरः चोर-शङ्कया अणीमाण्डव्य इति वै विख्यातः सु महा-यशाः

Analysis

Word Lemma Parse
शूले शूल pos=n,g=n,c=7,n=s
प्रोतः प्रोत pos=a,g=m,c=1,n=s
पुराण पुराण pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अचोरः अचोर pos=n,g=m,c=1,n=s
चोर चोर pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s
अणीमाण्डव्य अणीमाण्डव्य pos=n,g=m,c=1,n=s
इति इति pos=i
वै वै pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s