Original

प्रभुर्वरिष्ठो वरदो वैशंपायनमेव च ।संहितास्तैः पृथक्त्वेन भारतस्य प्रकाशिताः ॥ ७५ ॥

Segmented

प्रभुः वरिष्ठो वर-दः वैशंपायनम् एव च संहिताः तैः पृथक्त्वेन भारतस्य प्रकाशिताः

Analysis

Word Lemma Parse
प्रभुः प्रभु pos=n,g=m,c=1,n=s
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
वैशंपायनम् वैशम्पायन pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
संहिताः संहिता pos=n,g=f,c=1,n=p
तैः तद् pos=n,g=m,c=3,n=p
पृथक्त्वेन पृथक्त्व pos=n,g=n,c=3,n=s
भारतस्य भारत pos=n,g=n,c=6,n=s
प्रकाशिताः प्रकाश् pos=va,g=f,c=1,n=p,f=part