Original

वेदानध्यापयामास महाभारतपञ्चमान् ।सुमन्तुं जैमिनिं पैलं शुकं चैव स्वमात्मजम् ॥ ७४ ॥

Segmented

वेदान् अध्यापयामास महाभारत-पञ्चमान् सुमन्तुम् जैमिनिम् पैलम् शुकम् च एव स्वम् आत्मजम्

Analysis

Word Lemma Parse
वेदान् वेद pos=n,g=m,c=2,n=p
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
महाभारत महाभारत pos=n,comp=y
पञ्चमान् पञ्चम pos=a,g=m,c=2,n=p
सुमन्तुम् सुमन्तु pos=n,g=m,c=2,n=s
जैमिनिम् जैमिनि pos=n,g=m,c=2,n=s
पैलम् पैल pos=n,g=m,c=2,n=s
शुकम् शुक pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
स्वम् स्व pos=a,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s