Original

ब्रह्मणो ब्राह्मणानां च तथानुग्रहकाम्यया ।विव्यास वेदान्यस्माच्च तस्माद्व्यास इति स्मृतः ॥ ७३ ॥

Segmented

ब्रह्मणो ब्राह्मणानाम् च तथा अनुग्रह-काम्यया वेदान् यस्मात् च तस्माद् व्यास इति स्मृतः

Analysis

Word Lemma Parse
ब्रह्मणो ब्रह्मन् pos=n,g=m,c=6,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
तथा तथा pos=i
अनुग्रह अनुग्रह pos=n,comp=y
काम्यया काम्या pos=n,g=f,c=3,n=s
वेदान् वेद pos=n,g=m,c=2,n=p
यस्मात् यद् pos=n,g=n,c=5,n=s
pos=i
तस्माद् तद् pos=n,g=n,c=5,n=s
व्यास व्यास pos=n,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part