Original

एवं द्वैपायनो जज्ञे सत्यवत्यां पराशरात् ।द्वीपे न्यस्तः स यद्बालस्तस्माद्द्वैपायनोऽभवत् ॥ ७१ ॥

Segmented

एवम् द्वैपायनो जज्ञे सत्यवत्याम् पराशरात् द्वीपे न्यस्तः स यद् बालः तस्मात् द्वैपायनो ऽभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
सत्यवत्याम् सत्यवती pos=n,g=f,c=7,n=s
पराशरात् पराशर pos=n,g=m,c=5,n=s
द्वीपे द्वीप pos=n,g=n,c=7,n=s
न्यस्तः न्यस् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
यद् यत् pos=i
बालः बाल pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
द्वैपायनो द्वैपायन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan