Original

दिविष्ठस्य भुविष्ठस्त्वं सखा भूत्वा मम प्रियः ।ऊधः पृथिव्या यो देशस्तमावस नराधिप ॥ ७ ॥

Segmented

दिविष्ठस्य भुविष्ठः त्वम् सखा भूत्वा मम प्रियः ऊधः पृथिव्या यो देशः तम् आवस नर-अधिपैः

Analysis

Word Lemma Parse
दिविष्ठस्य दिविष्ठ pos=a,g=m,c=6,n=s
भुविष्ठः भुविष्ठ pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
भूत्वा भू pos=vi
मम मद् pos=n,g=,c=6,n=s
प्रियः प्रिय pos=a,g=m,c=1,n=s
ऊधः ऊधस् pos=n,g=n,c=1,n=s
पृथिव्या पृथिवी pos=n,g=f,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आवस आवस् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s