Original

इति सत्यवती हृष्टा लब्ध्वा वरमनुत्तमम् ।पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा ।जज्ञे च यमुनाद्वीपे पाराशर्यः स वीर्यवान् ॥ ६९ ॥

Segmented

इति सत्यवती हृष्टा लब्ध्वा वरम् अनुत्तमम् पराशरेण संयुक्ता सद्यो गर्भम् सुषाव सा जज्ञे च यमुना-द्वीपे पाराशर्यः स वीर्यवान्

Analysis

Word Lemma Parse
इति इति pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
हृष्टा हृष् pos=va,g=f,c=1,n=s,f=part
लब्ध्वा लभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
पराशरेण पराशर pos=n,g=m,c=3,n=s
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
सद्यो सद्यस् pos=i
गर्भम् गर्भ pos=n,g=m,c=2,n=s
सुषाव सू pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
pos=i
यमुना यमुना pos=n,comp=y
द्वीपे द्वीप pos=n,g=m,c=7,n=s
पाराशर्यः पाराशर्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s