Original

तेन गन्धवतीत्येव नामास्याः प्रथितं भुवि ।तस्यास्तु योजनाद्गन्धमाजिघ्रन्ति नरा भुवि ॥ ६७ ॥

Segmented

तेन गन्धवती इति एव नाम अस्याः प्रथितम् भुवि तस्याः तु योजनाद् गन्धम् आजिघ्रन्ति नरा भुवि

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
गन्धवती गन्धवती pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
नाम नामन् pos=n,g=n,c=1,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
प्रथितम् प्रथ् pos=va,g=n,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
योजनाद् योजन pos=n,g=n,c=5,n=s
गन्धम् गन्ध pos=n,g=m,c=2,n=s
आजिघ्रन्ति आघ्रा pos=v,p=3,n=p,l=lat
नरा नर pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s