Original

एवमुक्ता वरं वव्रे गात्रसौगन्ध्यमुत्तमम् ।स चास्यै भगवान्प्रादान्मनसः काङ्क्षितं प्रभुः ॥ ६५ ॥

Segmented

एवम् उक्ता वरम् वव्रे गात्र-सौगन्ध्यम् उत्तमम् स च अस्यै भगवान् प्रादान् मनसः काङ्क्षितम् प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
वरम् वर pos=n,g=m,c=2,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
गात्र गात्र pos=n,comp=y
सौगन्ध्यम् सौगन्ध्य pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अस्यै इदम् pos=n,g=f,c=4,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
मनसः मनस् pos=n,g=n,c=6,n=s
काङ्क्षितम् काङ्क्षित pos=n,g=n,c=2,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s