Original

वृणीष्व च वरं भीरु यं त्वमिच्छसि भामिनि ।वृथा हि न प्रसादो मे भूतपूर्वः शुचिस्मिते ॥ ६४ ॥

Segmented

वृणीष्व च वरम् भीरु यम् त्वम् इच्छसि भामिनि वृथा हि न प्रसादो मे भूत-पूर्वः शुचि-स्मिते

Analysis

Word Lemma Parse
वृणीष्व वृ pos=v,p=2,n=s,l=lot
pos=i
वरम् वर pos=n,g=m,c=2,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
यम् यद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
वृथा वृथा pos=i
हि हि pos=i
pos=i
प्रसादो प्रसाद pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
भूत भू pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s