Original

एवमुक्तवतीं तां तु प्रीतिमानृषिसत्तमः ।उवाच मत्प्रियं कृत्वा कन्यैव त्वं भविष्यसि ॥ ६३ ॥

Segmented

एवम् उक्तवतीम् ताम् तु प्रीतिमान् ऋषि-सत्तमः उवाच मद्-प्रियम् कृत्वा कन्या एव त्वम् भविष्यसि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवतीम् वच् pos=va,g=f,c=2,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मद् मद् pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
कन्या कन्या pos=n,g=f,c=1,n=s
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt