Original

दृष्ट्वा सृष्टं तु नीहारं ततस्तं परमर्षिणा ।विस्मिता चाब्रवीत्कन्या व्रीडिता च मनस्विनी ॥ ६० ॥

Segmented

दृष्ट्वा सृष्टम् तु नीहारम् ततस् तम् परम-ऋषिणा विस्मिता च अब्रवीत् कन्या व्रीडिता च मनस्विनी

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
सृष्टम् सृज् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
नीहारम् नीहार pos=n,g=n,c=2,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
विस्मिता विस्मि pos=va,g=f,c=1,n=s,f=part
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कन्या कन्या pos=n,g=f,c=1,n=s
व्रीडिता व्रीड् pos=va,g=f,c=1,n=s,f=part
pos=i
मनस्विनी मनस्विनी pos=n,g=f,c=1,n=s