Original

लोक्यं धर्मं पालय त्वं नित्ययुक्तः समाहितः ।धर्मयुक्तस्ततो लोकान्पुण्यानाप्स्यसि शाश्वतान् ॥ ६ ॥

Segmented

लोक्यम् धर्मम् पालय त्वम् नित्य-युक्तः समाहितः धर्म-युक्तः ततस् लोकान् पुण्यान् आप्स्यसि शाश्वतान्

Analysis

Word Lemma Parse
लोक्यम् लोक्य pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
पालय पालय् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
नित्य नित्य pos=a,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
समाहितः समाहित pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
पुण्यान् पुण्य pos=a,g=m,c=2,n=p
आप्स्यसि आप् pos=v,p=2,n=s,l=lrt
शाश्वतान् शाश्वत pos=a,g=m,c=2,n=p