Original

एवं तयोक्तो भगवान्नीहारमसृजत्प्रभुः ।येन देशः स सर्वस्तु तमोभूत इवाभवत् ॥ ५९ ॥

Segmented

एवम् तया उक्तवान् भगवान् नीहारम् असृजत् प्रभुः येन देशः स सर्वः तु तमः-भूतः इव अभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तया तद् pos=n,g=f,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
भगवान् भगवत् pos=a,g=m,c=1,n=s
नीहारम् नीहार pos=n,g=n,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
देशः देश pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सर्वः सर्व pos=n,g=m,c=1,n=s
तु तु pos=i
तमः तमस् pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan