Original

साब्रवीत्पश्य भगवन्पारावारे ऋषीन्स्थितान् ।आवयोर्दृश्यतोरेभिः कथं नु स्यात्समागमः ॥ ५८ ॥

Segmented

सा अब्रवीत् पश्य भगवन् पारावारे ऋषीन् स्थितान् आवयोः दृश्यतोः एभिः कथम् नु स्यात् समागमः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पश्य पश् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
पारावारे पारावार pos=n,g=n,c=7,n=s
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
आवयोः मद् pos=n,g=,c=6,n=d
दृश्यतोः दृश् pos=va,g=m,c=6,n=d,f=part
एभिः इदम् pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
नु नु pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
समागमः समागम pos=n,g=m,c=1,n=s