Original

अतीव रूपसंपन्नां सिद्धानामपि काङ्क्षिताम् ।दृष्ट्वैव च स तां धीमांश्चकमे चारुदर्शनाम् ।विद्वांस्तां वासवीं कन्यां कार्यवान्मुनिपुंगवः ॥ ५७ ॥

Segmented

अतीव रूप-सम्पन्नाम् सिद्धानाम् अपि काङ्क्षिताम् दृष्ट्वा एव च स ताम् धीमान् चकमे चारु-दर्शनाम् विद्वान् ताम् वासवीम् कन्याम् कार्यवान् मुनि-पुंगवः

Analysis

Word Lemma Parse
अतीव अतीव pos=i
रूप रूप pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
अपि अपि pos=i
काङ्क्षिताम् काङ्क्ष् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
एव एव pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
चारु चारु pos=a,comp=y
दर्शनाम् दर्शन pos=n,g=f,c=2,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
वासवीम् वासव pos=a,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
कार्यवान् कार्यवत् pos=a,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
पुंगवः पुंगव pos=n,g=m,c=1,n=s