Original

सा तु सत्यवती नाम मत्स्यघात्यभिसंश्रयात् ।आसीन्मत्स्यसगन्धैव कंचित्कालं शुचिस्मिता ॥ ५५ ॥

Segmented

सा तु सत्यवती नाम मत्स्यघातिन्-अभिसंश्रयात् आसीन् मत्स्य-सगन्धा एव कंचित् कालम् शुचि-स्मिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
सत्यवती सत्यवती pos=n,g=f,c=1,n=s
नाम नाम pos=i
मत्स्यघातिन् मत्स्यघातिन् pos=n,comp=y
अभिसंश्रयात् अभिसंश्रय pos=n,g=m,c=5,n=s
आसीन् अस् pos=v,p=3,n=s,l=lan
मत्स्य मत्स्य pos=n,comp=y
सगन्धा सगन्ध pos=a,g=f,c=1,n=s
एव एव pos=i
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s