Original

या कन्या दुहिता तस्या मत्स्या मत्स्यसगन्धिनी ।राज्ञा दत्ताथ दाशाय इयं तव भवत्विति ।रूपसत्त्वसमायुक्ता सर्वैः समुदिता गुणैः ॥ ५४ ॥

Segmented

या कन्या दुहिता तस्या मत्स्या मत्स्य-सगन्धा राज्ञा दत्ता अथ दाशाय इयम् तव भवतु इति रूप-सत्त्व-समायुक्ता सर्वैः समुदिता गुणैः

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
तस्या तद् pos=n,g=f,c=6,n=s
मत्स्या मत्सी pos=n,g=f,c=6,n=s
मत्स्य मत्स्य pos=n,comp=y
सगन्धा सगन्ध pos=a,g=f,c=1,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
दत्ता दा pos=va,g=f,c=1,n=s,f=part
अथ अथ pos=i
दाशाय दाश pos=n,g=m,c=4,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
भवतु भू pos=v,p=3,n=s,l=lot
इति इति pos=i
रूप रूप pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
समायुक्ता समायुज् pos=va,g=f,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
समुदिता समुदि pos=va,g=f,c=1,n=s,f=part
गुणैः गुण pos=n,g=m,c=3,n=p