Original

ततः सा जनयित्वा तौ विशस्ता मत्स्यघातिना ।संत्यज्य मत्स्यरूपं सा दिव्यं रूपमवाप्य च ।सिद्धर्षिचारणपथं जगामाथ वराप्सराः ॥ ५३ ॥

Segmented

ततः सा जनयित्वा तौ विशस्ता मत्स्य-घातिना संत्यज्य मत्स्य-रूपम् सा दिव्यम् रूपम् अवाप्य च सिद्ध-ऋषि-चारण-पन्थाम् जगाम अथ वर-अप्सरा

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
जनयित्वा जनय् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
विशस्ता विशंस् pos=va,g=f,c=1,n=s,f=part
मत्स्य मत्स्य pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s
संत्यज्य संत्यज् pos=vi
मत्स्य मत्स्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
अवाप्य अवाप् pos=vi
pos=i
सिद्ध सिद्ध pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
चारण चारण pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
वर वर pos=a,comp=y
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s