Original

साप्सरा मुक्तशापा च क्षणेन समपद्यत ।पुरोक्ता या भगवता तिर्यग्योनिगता शुभे ।मानुषौ जनयित्वा त्वं शापमोक्षमवाप्स्यसि ॥ ५२ ॥

Segmented

सा अप्सरा मुक्त-शापा च क्षणेन समपद्यत पुरा उक्ता या भगवता तिर्यग्योनि-गता शुभे मानुषौ जनयित्वा त्वम् शाप-मोक्षम् अवाप्स्यसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
मुक्त मुच् pos=va,comp=y,f=part
शापा शाप pos=n,g=f,c=1,n=s
pos=i
क्षणेन क्षण pos=n,g=m,c=3,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
या यद् pos=n,g=f,c=1,n=s
भगवता भगवन्त् pos=n,g=m,c=3,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गता गम् pos=va,g=f,c=1,n=s,f=part
शुभे शुभ pos=a,g=f,c=8,n=s
मानुषौ मानुष pos=n,g=m,c=2,n=d
जनयित्वा जनय् pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
शाप शाप pos=n,comp=y
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt