Original

तयोः पुमांसं जग्राह राजोपरिचरस्तदा ।स मत्स्यो नाम राजासीद्धार्मिकः सत्यसंगरः ॥ ५१ ॥

Segmented

तयोः पुमांसम् जग्राह राजा उपरिचरः तदा स मत्स्यो नाम राजा आसीत् धार्मिकः सत्य-संगरः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
पुमांसम् पुंस् pos=n,g=m,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
उपरिचरः उपरिचर pos=n,g=m,c=1,n=s
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
मत्स्यो मत्स्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
राजा राजन् pos=n,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
धार्मिकः धार्मिक pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
संगरः संगर pos=n,g=m,c=1,n=s