Original

आश्चर्यभूतं मत्वा तद्राज्ञस्ते प्रत्यवेदयन् ।काये मत्स्या इमौ राजन्संभूतौ मानुषाविति ॥ ५० ॥

Segmented

आश्चर्य-भूतम् मत्वा तद् राज्ञः ते प्रत्यवेदयन् काये मत्स्या इमौ राजन् सम्भूतौ मानुषौ इति

Analysis

Word Lemma Parse
आश्चर्य आश्चर्य pos=n,comp=y
भूतम् भू pos=va,g=n,c=2,n=s,f=part
मत्वा मन् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
प्रत्यवेदयन् प्रतिवेदय् pos=v,p=3,n=p,l=lan
काये काय pos=n,g=m,c=7,n=s
मत्स्या मत्सी pos=n,g=f,c=6,n=s
इमौ इदम् pos=n,g=m,c=1,n=d
राजन् राजन् pos=n,g=m,c=8,n=s
सम्भूतौ सम्भू pos=va,g=m,c=1,n=d,f=part
मानुषौ मानुष pos=n,g=m,c=1,n=d
इति इति pos=i