Original

श्येनपादपरिभ्रष्टं तद्वीर्यमथ वासवम् ।जग्राह तरसोपेत्य साद्रिका मत्स्यरूपिणी ॥ ४८ ॥

Segmented

श्येन-पाद-परिभ्रष्टम् तद् वीर्यम् अथ वासवम् जग्राह तरसा उपेत्य सा अद्रिका मत्स्य-रूपिणी

Analysis

Word Lemma Parse
श्येन श्येन pos=n,comp=y
पाद पाद pos=n,comp=y
परिभ्रष्टम् परिभ्रंश् pos=va,g=n,c=2,n=s,f=part
तद् तद् pos=n,g=n,c=2,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
अथ अथ pos=i
वासवम् वासव pos=a,g=n,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
तरसा तरस् pos=n,g=n,c=3,n=s
उपेत्य उपे pos=vi
सा तद् pos=n,g=f,c=1,n=s
अद्रिका अद्रिका pos=n,g=f,c=1,n=s
मत्स्य मत्स्य pos=n,comp=y
रूपिणी रूपिन् pos=a,g=f,c=1,n=s