Original

तत्राद्रिकेति विख्याता ब्रह्मशापाद्वराप्सराः ।मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ ४७ ॥

Segmented

तत्र अद्रिका इति विख्याता ब्रह्म-शापात् वर-अप्सरा मीन-भावम् अनुप्राप्ता बभूव यमुना-चरी

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्रिका अद्रिका pos=n,g=f,c=1,n=s
इति इति pos=i
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
वर वर pos=a,comp=y
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
मीन मीन pos=n,comp=y
भावम् भाव pos=n,g=m,c=2,n=s
अनुप्राप्ता अनुप्राप् pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
यमुना यमुना pos=n,comp=y
चरी चर pos=a,g=f,c=1,n=s