Original

तमपश्यदथायान्तं श्येनं श्येनस्तथापरः ।अभ्यद्रवच्च तं सद्यो दृष्ट्वैवामिषशङ्कया ॥ ४५ ॥

Segmented

तम् अपश्यद् अथ आयान्तम् श्येनम् श्येनः तथा अपरः अभ्यद्रवत् च तम् सद्यो दृष्ट्वा एव आमिष-शङ्कया

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपश्यद् पश् pos=v,p=3,n=s,l=lan
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
श्येनम् श्येन pos=n,g=m,c=2,n=s
श्येनः श्येन pos=n,g=m,c=1,n=s
तथा तथा pos=i
अपरः अपर pos=n,g=m,c=1,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
सद्यो सद्यस् pos=i
दृष्ट्वा दृश् pos=vi
एव एव pos=i
आमिष आमिष pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s