Original

गृहीत्वा तत्तदा श्येनस्तूर्णमुत्पत्य वेगवान् ।जवं परममास्थाय प्रदुद्राव विहंगमः ॥ ४४ ॥

Segmented

गृहीत्वा तत् तदा श्येनः तूर्णम् उत्पत्य वेगवान् जवम् परमम् आस्थाय प्रदुद्राव विहंगमः

Analysis

Word Lemma Parse
गृहीत्वा ग्रह् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
तदा तदा pos=i
श्येनः श्येन pos=n,g=m,c=1,n=s
तूर्णम् तूर्णम् pos=i
उत्पत्य उत्पत् pos=vi
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
जवम् जव pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
आस्थाय आस्था pos=vi
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
विहंगमः विहंगम pos=n,g=m,c=1,n=s