Original

शुक्रप्रस्थापने कालं महिष्याः प्रसमीक्ष्य सः ।अभिमन्त्र्याथ तच्छुक्रमारात्तिष्ठन्तमाशुगम् ।सूक्ष्मधर्मार्थतत्त्वज्ञो ज्ञात्वा श्येनं ततोऽब्रवीत् ॥ ४२ ॥

Segmented

शुक्र-प्रस्थापने कालम् महिष्याः प्रसमीक्ष्य सः तत् शुक्रम् आरात् तिष्ठन्तम् आशुगम् सूक्ष्म-धर्म-अर्थ-तत्त्व-ज्ञः ज्ञात्वा श्येनम् ततो ऽब्रवीत्

Analysis

Word Lemma Parse
शुक्र शुक्र pos=n,comp=y
प्रस्थापने प्रस्थापन pos=n,g=n,c=7,n=s
कालम् काल pos=n,g=m,c=2,n=s
महिष्याः महिषी pos=n,g=f,c=6,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
सः तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
आरात् आरात् pos=i
तिष्ठन्तम् स्था pos=va,g=m,c=2,n=s,f=part
आशुगम् आशुग pos=n,g=m,c=2,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
श्येनम् श्येन pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan