Original

संचिन्त्यैवं तदा राजा विचार्य च पुनः पुनः ।अमोघत्वं च विज्ञाय रेतसो राजसत्तमः ॥ ४१ ॥

Segmented

संचिन्त्य एवम् तदा राजा विचार्य च पुनः पुनः अमोघ-त्वम् च विज्ञाय रेतसो राज-सत्तमः

Analysis

Word Lemma Parse
संचिन्त्य संचिन्तय् pos=vi
एवम् एवम् pos=i
तदा तदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
विचार्य विचारय् pos=vi
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अमोघ अमोघ pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
विज्ञाय विज्ञा pos=vi
रेतसो रेतस् pos=n,g=n,c=6,n=s
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s