Original

प्रतिजग्राह मिथ्या मे न स्कन्देद्रेत इत्युत ।ऋतुश्च तस्याः पत्न्या मे न मोघः स्यादिति प्रभुः ॥ ४० ॥

Segmented

प्रतिजग्राह मिथ्या मे न स्कन्देद् रेत इति उत ऋतुः च तस्याः पत्न्या मे न मोघः स्याद् इति प्रभुः

Analysis

Word Lemma Parse
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
मिथ्या मिथ्या pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
स्कन्देद् स्कन्द् pos=v,p=3,n=s,l=vidhilin
रेत रेतस् pos=n,g=n,c=1,n=s
इति इति pos=i
उत उत pos=i
ऋतुः ऋतु pos=n,g=m,c=1,n=s
pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
पत्न्या पत्नी pos=n,g=f,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
मोघः मोघ pos=a,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s