Original

इन्द्रत्वमर्हो राजायं तपसेत्यनुचिन्त्य वै ।तं सान्त्वेन नृपं साक्षात्तपसः संन्यवर्तयत् ॥ ४ ॥

Segmented

इन्द्र-त्वम् अर्हो राजा अयम् तपसा इति अनुचिन्त्य वै तम् सान्त्वेन नृपम् साक्षात् तपसः संन्यवर्तयत्

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अर्हो अर्ह pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
इति इति pos=i
अनुचिन्त्य अनुचिन्तय् pos=vi
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
साक्षात् साक्षात् pos=i
तपसः तपस् pos=n,g=n,c=5,n=s
संन्यवर्तयत् संनिवर्तय् pos=v,p=3,n=s,l=lan