Original

तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने ।स्कन्नमात्रं च तद्रेतो वृक्षपत्रेण भूमिपः ॥ ३९ ॥

Segmented

तस्य रेतः प्रचस्कन्द चरतो रुचिरे वने स्कन्न-मात्रम् च तद् रेतो वृक्ष-पत्त्रेण भूमिपः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
प्रचस्कन्द प्रस्कन्द् pos=v,p=3,n=s,l=lit
चरतो चर् pos=va,g=m,c=6,n=s,f=part
रुचिरे रुचिर pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s
स्कन्न स्कन्द् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=n,c=2,n=s
pos=i
तद् तद् pos=n,g=n,c=2,n=s
रेतो रेतस् pos=n,g=n,c=2,n=s
वृक्ष वृक्ष pos=n,comp=y
पत्त्रेण पत्त्र pos=n,g=n,c=3,n=s
भूमिपः भूमिप pos=n,g=m,c=1,n=s