Original

तदहः पितरश्चैनमूचुर्जहि मृगानिति ।तं राजसत्तमं प्रीतास्तदा मतिमतां वरम् ॥ ३७ ॥

Segmented

तत् अहः पितरः च एनम् ऊचुः जहि मृगान् इति तम् राज-सत्तमम् प्रीताः तदा मतिमताम् वरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
अहः अहर् pos=n,g=n,c=2,n=s
पितरः पितृ pos=n,g=m,c=1,n=p
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
जहि हा pos=v,p=2,n=s,l=lot
मृगान् मृग pos=n,g=m,c=2,n=p
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s