Original

यः पुमानभवत्तत्र तं स राजर्षिसत्तमः ।वसुर्वसुप्रदश्चक्रे सेनापतिमरिंदमम् ।चकार पत्नीं कन्यां तु दयितां गिरिकां नृपः ॥ ३५ ॥

Segmented

यः पुमान् अभवत् तत्र तम् स राजर्षि-सत्तमः वसुः वसु-प्रदः चक्रे सेनापतिम् अरिंदमम् चकार पत्नीम् कन्याम् तु दयिताम् गिरिकाम् नृपः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
तम् तद् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजर्षि राजर्षि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
वसु वसु pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सेनापतिम् सेनापति pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
तु तु pos=i
दयिताम् दयित pos=a,g=f,c=2,n=s
गिरिकाम् गिरिका pos=n,g=f,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s